Declension table of ?priyajāta

Deva

MasculineSingularDualPlural
Nominativepriyajātaḥ priyajātau priyajātāḥ
Vocativepriyajāta priyajātau priyajātāḥ
Accusativepriyajātam priyajātau priyajātān
Instrumentalpriyajātena priyajātābhyām priyajātaiḥ
Dativepriyajātāya priyajātābhyām priyajātebhyaḥ
Ablativepriyajātāt priyajātābhyām priyajātebhyaḥ
Genitivepriyajātasya priyajātayoḥ priyajātānām
Locativepriyajāte priyajātayoḥ priyajāteṣu

Compound priyajāta -

Adverb -priyajātam -priyajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria