Declension table of ?priyajāni

Deva

MasculineSingularDualPlural
Nominativepriyajāniḥ priyajānī priyajānayaḥ
Vocativepriyajāne priyajānī priyajānayaḥ
Accusativepriyajānim priyajānī priyajānīn
Instrumentalpriyajāninā priyajānibhyām priyajānibhiḥ
Dativepriyajānaye priyajānibhyām priyajānibhyaḥ
Ablativepriyajāneḥ priyajānibhyām priyajānibhyaḥ
Genitivepriyajāneḥ priyajānyoḥ priyajānīnām
Locativepriyajānau priyajānyoḥ priyajāniṣu

Compound priyajāni -

Adverb -priyajāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria