Declension table of ?priyaiṣiṇī

Deva

FeminineSingularDualPlural
Nominativepriyaiṣiṇī priyaiṣiṇyau priyaiṣiṇyaḥ
Vocativepriyaiṣiṇi priyaiṣiṇyau priyaiṣiṇyaḥ
Accusativepriyaiṣiṇīm priyaiṣiṇyau priyaiṣiṇīḥ
Instrumentalpriyaiṣiṇyā priyaiṣiṇībhyām priyaiṣiṇībhiḥ
Dativepriyaiṣiṇyai priyaiṣiṇībhyām priyaiṣiṇībhyaḥ
Ablativepriyaiṣiṇyāḥ priyaiṣiṇībhyām priyaiṣiṇībhyaḥ
Genitivepriyaiṣiṇyāḥ priyaiṣiṇyoḥ priyaiṣiṇīnām
Locativepriyaiṣiṇyām priyaiṣiṇyoḥ priyaiṣiṇīṣu

Compound priyaiṣiṇi - priyaiṣiṇī -

Adverb -priyaiṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria