Declension table of ?priyahitā

Deva

FeminineSingularDualPlural
Nominativepriyahitā priyahite priyahitāḥ
Vocativepriyahite priyahite priyahitāḥ
Accusativepriyahitām priyahite priyahitāḥ
Instrumentalpriyahitayā priyahitābhyām priyahitābhiḥ
Dativepriyahitāyai priyahitābhyām priyahitābhyaḥ
Ablativepriyahitāyāḥ priyahitābhyām priyahitābhyaḥ
Genitivepriyahitāyāḥ priyahitayoḥ priyahitānām
Locativepriyahitāyām priyahitayoḥ priyahitāsu

Adverb -priyahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria