Declension table of ?priyahita

Deva

MasculineSingularDualPlural
Nominativepriyahitaḥ priyahitau priyahitāḥ
Vocativepriyahita priyahitau priyahitāḥ
Accusativepriyahitam priyahitau priyahitān
Instrumentalpriyahitena priyahitābhyām priyahitaiḥ priyahitebhiḥ
Dativepriyahitāya priyahitābhyām priyahitebhyaḥ
Ablativepriyahitāt priyahitābhyām priyahitebhyaḥ
Genitivepriyahitasya priyahitayoḥ priyahitānām
Locativepriyahite priyahitayoḥ priyahiteṣu

Compound priyahita -

Adverb -priyahitam -priyahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria