Declension table of priyaguḍa

Deva

MasculineSingularDualPlural
Nominativepriyaguḍaḥ priyaguḍau priyaguḍāḥ
Vocativepriyaguḍa priyaguḍau priyaguḍāḥ
Accusativepriyaguḍam priyaguḍau priyaguḍān
Instrumentalpriyaguḍena priyaguḍābhyām priyaguḍaiḥ priyaguḍebhiḥ
Dativepriyaguḍāya priyaguḍābhyām priyaguḍebhyaḥ
Ablativepriyaguḍāt priyaguḍābhyām priyaguḍebhyaḥ
Genitivepriyaguḍasya priyaguḍayoḥ priyaguḍānām
Locativepriyaguḍe priyaguḍayoḥ priyaguḍeṣu

Compound priyaguḍa -

Adverb -priyaguḍam -priyaguḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria