Declension table of ?priyaṅguśyāmā

Deva

FeminineSingularDualPlural
Nominativepriyaṅguśyāmā priyaṅguśyāme priyaṅguśyāmāḥ
Vocativepriyaṅguśyāme priyaṅguśyāme priyaṅguśyāmāḥ
Accusativepriyaṅguśyāmām priyaṅguśyāme priyaṅguśyāmāḥ
Instrumentalpriyaṅguśyāmayā priyaṅguśyāmābhyām priyaṅguśyāmābhiḥ
Dativepriyaṅguśyāmāyai priyaṅguśyāmābhyām priyaṅguśyāmābhyaḥ
Ablativepriyaṅguśyāmāyāḥ priyaṅguśyāmābhyām priyaṅguśyāmābhyaḥ
Genitivepriyaṅguśyāmāyāḥ priyaṅguśyāmayoḥ priyaṅguśyāmānām
Locativepriyaṅguśyāmāyām priyaṅguśyāmayoḥ priyaṅguśyāmāsu

Adverb -priyaṅguśyāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria