Declension table of ?priyadhanva

Deva

MasculineSingularDualPlural
Nominativepriyadhanvaḥ priyadhanvau priyadhanvāḥ
Vocativepriyadhanva priyadhanvau priyadhanvāḥ
Accusativepriyadhanvam priyadhanvau priyadhanvān
Instrumentalpriyadhanvena priyadhanvābhyām priyadhanvaiḥ priyadhanvebhiḥ
Dativepriyadhanvāya priyadhanvābhyām priyadhanvebhyaḥ
Ablativepriyadhanvāt priyadhanvābhyām priyadhanvebhyaḥ
Genitivepriyadhanvasya priyadhanvayoḥ priyadhanvānām
Locativepriyadhanve priyadhanvayoḥ priyadhanveṣu

Compound priyadhanva -

Adverb -priyadhanvam -priyadhanvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria