Declension table of ?priyadhāman

Deva

NeuterSingularDualPlural
Nominativepriyadhāma priyadhāmnī priyadhāmāni
Vocativepriyadhāman priyadhāma priyadhāmnī priyadhāmāni
Accusativepriyadhāma priyadhāmnī priyadhāmāni
Instrumentalpriyadhāmnā priyadhāmabhyām priyadhāmabhiḥ
Dativepriyadhāmne priyadhāmabhyām priyadhāmabhyaḥ
Ablativepriyadhāmnaḥ priyadhāmabhyām priyadhāmabhyaḥ
Genitivepriyadhāmnaḥ priyadhāmnoḥ priyadhāmnām
Locativepriyadhāmni priyadhāmani priyadhāmnoḥ priyadhāmasu

Compound priyadhāma -

Adverb -priyadhāma -priyadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria