Declension table of ?priyadhāman

Deva

MasculineSingularDualPlural
Nominativepriyadhāmā priyadhāmānau priyadhāmānaḥ
Vocativepriyadhāman priyadhāmānau priyadhāmānaḥ
Accusativepriyadhāmānam priyadhāmānau priyadhāmnaḥ
Instrumentalpriyadhāmnā priyadhāmabhyām priyadhāmabhiḥ
Dativepriyadhāmne priyadhāmabhyām priyadhāmabhyaḥ
Ablativepriyadhāmnaḥ priyadhāmabhyām priyadhāmabhyaḥ
Genitivepriyadhāmnaḥ priyadhāmnoḥ priyadhāmnām
Locativepriyadhāmni priyadhāmani priyadhāmnoḥ priyadhāmasu

Compound priyadhāma -

Adverb -priyadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria