Declension table of ?priyadhāmā

Deva

FeminineSingularDualPlural
Nominativepriyadhāmā priyadhāme priyadhāmāḥ
Vocativepriyadhāme priyadhāme priyadhāmāḥ
Accusativepriyadhāmām priyadhāme priyadhāmāḥ
Instrumentalpriyadhāmayā priyadhāmābhyām priyadhāmābhiḥ
Dativepriyadhāmāyai priyadhāmābhyām priyadhāmābhyaḥ
Ablativepriyadhāmāyāḥ priyadhāmābhyām priyadhāmābhyaḥ
Genitivepriyadhāmāyāḥ priyadhāmayoḥ priyadhāmānām
Locativepriyadhāmāyām priyadhāmayoḥ priyadhāmāsu

Adverb -priyadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria