Declension table of ?priyadattā

Deva

FeminineSingularDualPlural
Nominativepriyadattā priyadatte priyadattāḥ
Vocativepriyadatte priyadatte priyadattāḥ
Accusativepriyadattām priyadatte priyadattāḥ
Instrumentalpriyadattayā priyadattābhyām priyadattābhiḥ
Dativepriyadattāyai priyadattābhyām priyadattābhyaḥ
Ablativepriyadattāyāḥ priyadattābhyām priyadattābhyaḥ
Genitivepriyadattāyāḥ priyadattayoḥ priyadattānām
Locativepriyadattāyām priyadattayoḥ priyadattāsu

Adverb -priyadattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria