Declension table of ?priyadarśanī

Deva

FeminineSingularDualPlural
Nominativepriyadarśanī priyadarśanyau priyadarśanyaḥ
Vocativepriyadarśani priyadarśanyau priyadarśanyaḥ
Accusativepriyadarśanīm priyadarśanyau priyadarśanīḥ
Instrumentalpriyadarśanyā priyadarśanībhyām priyadarśanībhiḥ
Dativepriyadarśanyai priyadarśanībhyām priyadarśanībhyaḥ
Ablativepriyadarśanyāḥ priyadarśanībhyām priyadarśanībhyaḥ
Genitivepriyadarśanyāḥ priyadarśanyoḥ priyadarśanīnām
Locativepriyadarśanyām priyadarśanyoḥ priyadarśanīṣu

Compound priyadarśani - priyadarśanī -

Adverb -priyadarśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria