Declension table of ?priyadarśanā

Deva

FeminineSingularDualPlural
Nominativepriyadarśanā priyadarśane priyadarśanāḥ
Vocativepriyadarśane priyadarśane priyadarśanāḥ
Accusativepriyadarśanām priyadarśane priyadarśanāḥ
Instrumentalpriyadarśanayā priyadarśanābhyām priyadarśanābhiḥ
Dativepriyadarśanāyai priyadarśanābhyām priyadarśanābhyaḥ
Ablativepriyadarśanāyāḥ priyadarśanābhyām priyadarśanābhyaḥ
Genitivepriyadarśanāyāḥ priyadarśanayoḥ priyadarśanānām
Locativepriyadarśanāyām priyadarśanayoḥ priyadarśanāsu

Adverb -priyadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria