Declension table of ?priyadāsa

Deva

MasculineSingularDualPlural
Nominativepriyadāsaḥ priyadāsau priyadāsāḥ
Vocativepriyadāsa priyadāsau priyadāsāḥ
Accusativepriyadāsam priyadāsau priyadāsān
Instrumentalpriyadāsena priyadāsābhyām priyadāsaiḥ priyadāsebhiḥ
Dativepriyadāsāya priyadāsābhyām priyadāsebhyaḥ
Ablativepriyadāsāt priyadāsābhyām priyadāsebhyaḥ
Genitivepriyadāsasya priyadāsayoḥ priyadāsānām
Locativepriyadāse priyadāsayoḥ priyadāseṣu

Compound priyadāsa -

Adverb -priyadāsam -priyadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria