Declension table of ?priyadā

Deva

FeminineSingularDualPlural
Nominativepriyadā priyade priyadāḥ
Vocativepriyade priyade priyadāḥ
Accusativepriyadām priyade priyadāḥ
Instrumentalpriyadayā priyadābhyām priyadābhiḥ
Dativepriyadāyai priyadābhyām priyadābhyaḥ
Ablativepriyadāyāḥ priyadābhyām priyadābhyaḥ
Genitivepriyadāyāḥ priyadayoḥ priyadānām
Locativepriyadāyām priyadayoḥ priyadāsu

Adverb -priyadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria