Declension table of ?priyada

Deva

NeuterSingularDualPlural
Nominativepriyadam priyade priyadāni
Vocativepriyada priyade priyadāni
Accusativepriyadam priyade priyadāni
Instrumentalpriyadena priyadābhyām priyadaiḥ
Dativepriyadāya priyadābhyām priyadebhyaḥ
Ablativepriyadāt priyadābhyām priyadebhyaḥ
Genitivepriyadasya priyadayoḥ priyadānām
Locativepriyade priyadayoḥ priyadeṣu

Compound priyada -

Adverb -priyadam -priyadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria