Declension table of ?priyacikīrṣu

Deva

MasculineSingularDualPlural
Nominativepriyacikīrṣuḥ priyacikīrṣū priyacikīrṣavaḥ
Vocativepriyacikīrṣo priyacikīrṣū priyacikīrṣavaḥ
Accusativepriyacikīrṣum priyacikīrṣū priyacikīrṣūn
Instrumentalpriyacikīrṣuṇā priyacikīrṣubhyām priyacikīrṣubhiḥ
Dativepriyacikīrṣave priyacikīrṣubhyām priyacikīrṣubhyaḥ
Ablativepriyacikīrṣoḥ priyacikīrṣubhyām priyacikīrṣubhyaḥ
Genitivepriyacikīrṣoḥ priyacikīrṣvoḥ priyacikīrṣūṇām
Locativepriyacikīrṣau priyacikīrṣvoḥ priyacikīrṣuṣu

Compound priyacikīrṣu -

Adverb -priyacikīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria