Declension table of ?priyacikīrṣā

Deva

FeminineSingularDualPlural
Nominativepriyacikīrṣā priyacikīrṣe priyacikīrṣāḥ
Vocativepriyacikīrṣe priyacikīrṣe priyacikīrṣāḥ
Accusativepriyacikīrṣām priyacikīrṣe priyacikīrṣāḥ
Instrumentalpriyacikīrṣayā priyacikīrṣābhyām priyacikīrṣābhiḥ
Dativepriyacikīrṣāyai priyacikīrṣābhyām priyacikīrṣābhyaḥ
Ablativepriyacikīrṣāyāḥ priyacikīrṣābhyām priyacikīrṣābhyaḥ
Genitivepriyacikīrṣāyāḥ priyacikīrṣayoḥ priyacikīrṣāṇām
Locativepriyacikīrṣāyām priyacikīrṣayoḥ priyacikīrṣāsu

Adverb -priyacikīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria