Declension table of ?priyabhojanā

Deva

FeminineSingularDualPlural
Nominativepriyabhojanā priyabhojane priyabhojanāḥ
Vocativepriyabhojane priyabhojane priyabhojanāḥ
Accusativepriyabhojanām priyabhojane priyabhojanāḥ
Instrumentalpriyabhojanayā priyabhojanābhyām priyabhojanābhiḥ
Dativepriyabhojanāyai priyabhojanābhyām priyabhojanābhyaḥ
Ablativepriyabhojanāyāḥ priyabhojanābhyām priyabhojanābhyaḥ
Genitivepriyabhojanāyāḥ priyabhojanayoḥ priyabhojanānām
Locativepriyabhojanāyām priyabhojanayoḥ priyabhojanāsu

Adverb -priyabhojanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria