Declension table of ?priyabhojana

Deva

NeuterSingularDualPlural
Nominativepriyabhojanam priyabhojane priyabhojanāni
Vocativepriyabhojana priyabhojane priyabhojanāni
Accusativepriyabhojanam priyabhojane priyabhojanāni
Instrumentalpriyabhojanena priyabhojanābhyām priyabhojanaiḥ
Dativepriyabhojanāya priyabhojanābhyām priyabhojanebhyaḥ
Ablativepriyabhojanāt priyabhojanābhyām priyabhojanebhyaḥ
Genitivepriyabhojanasya priyabhojanayoḥ priyabhojanānām
Locativepriyabhojane priyabhojanayoḥ priyabhojaneṣu

Compound priyabhojana -

Adverb -priyabhojanam -priyabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria