Declension table of ?priyabhojana

Deva

MasculineSingularDualPlural
Nominativepriyabhojanaḥ priyabhojanau priyabhojanāḥ
Vocativepriyabhojana priyabhojanau priyabhojanāḥ
Accusativepriyabhojanam priyabhojanau priyabhojanān
Instrumentalpriyabhojanena priyabhojanābhyām priyabhojanaiḥ
Dativepriyabhojanāya priyabhojanābhyām priyabhojanebhyaḥ
Ablativepriyabhojanāt priyabhojanābhyām priyabhojanebhyaḥ
Genitivepriyabhojanasya priyabhojanayoḥ priyabhojanānām
Locativepriyabhojane priyabhojanayoḥ priyabhojaneṣu

Compound priyabhojana -

Adverb -priyabhojanam -priyabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria