Declension table of ?priyabhāvukā

Deva

FeminineSingularDualPlural
Nominativepriyabhāvukā priyabhāvuke priyabhāvukāḥ
Vocativepriyabhāvuke priyabhāvuke priyabhāvukāḥ
Accusativepriyabhāvukām priyabhāvuke priyabhāvukāḥ
Instrumentalpriyabhāvukayā priyabhāvukābhyām priyabhāvukābhiḥ
Dativepriyabhāvukāyai priyabhāvukābhyām priyabhāvukābhyaḥ
Ablativepriyabhāvukāyāḥ priyabhāvukābhyām priyabhāvukābhyaḥ
Genitivepriyabhāvukāyāḥ priyabhāvukayoḥ priyabhāvukāṇām
Locativepriyabhāvukāyām priyabhāvukayoḥ priyabhāvukāsu

Adverb -priyabhāvukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria