Declension table of ?priyabhāvuka

Deva

NeuterSingularDualPlural
Nominativepriyabhāvukam priyabhāvuke priyabhāvukāṇi
Vocativepriyabhāvuka priyabhāvuke priyabhāvukāṇi
Accusativepriyabhāvukam priyabhāvuke priyabhāvukāṇi
Instrumentalpriyabhāvukeṇa priyabhāvukābhyām priyabhāvukaiḥ
Dativepriyabhāvukāya priyabhāvukābhyām priyabhāvukebhyaḥ
Ablativepriyabhāvukāt priyabhāvukābhyām priyabhāvukebhyaḥ
Genitivepriyabhāvukasya priyabhāvukayoḥ priyabhāvukāṇām
Locativepriyabhāvuke priyabhāvukayoḥ priyabhāvukeṣu

Compound priyabhāvuka -

Adverb -priyabhāvukam -priyabhāvukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria