Declension table of ?priyabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativepriyabhāṣiṇī priyabhāṣiṇyau priyabhāṣiṇyaḥ
Vocativepriyabhāṣiṇi priyabhāṣiṇyau priyabhāṣiṇyaḥ
Accusativepriyabhāṣiṇīm priyabhāṣiṇyau priyabhāṣiṇīḥ
Instrumentalpriyabhāṣiṇyā priyabhāṣiṇībhyām priyabhāṣiṇībhiḥ
Dativepriyabhāṣiṇyai priyabhāṣiṇībhyām priyabhāṣiṇībhyaḥ
Ablativepriyabhāṣiṇyāḥ priyabhāṣiṇībhyām priyabhāṣiṇībhyaḥ
Genitivepriyabhāṣiṇyāḥ priyabhāṣiṇyoḥ priyabhāṣiṇīnām
Locativepriyabhāṣiṇyām priyabhāṣiṇyoḥ priyabhāṣiṇīṣu

Compound priyabhāṣiṇi - priyabhāṣiṇī -

Adverb -priyabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria