Declension table of ?priyāvatā

Deva

FeminineSingularDualPlural
Nominativepriyāvatā priyāvate priyāvatāḥ
Vocativepriyāvate priyāvate priyāvatāḥ
Accusativepriyāvatām priyāvate priyāvatāḥ
Instrumentalpriyāvatayā priyāvatābhyām priyāvatābhiḥ
Dativepriyāvatāyai priyāvatābhyām priyāvatābhyaḥ
Ablativepriyāvatāyāḥ priyāvatābhyām priyāvatābhyaḥ
Genitivepriyāvatāyāḥ priyāvatayoḥ priyāvatānām
Locativepriyāvatāyām priyāvatayoḥ priyāvatāsu

Adverb -priyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria