Declension table of ?priyāvat

Deva

NeuterSingularDualPlural
Nominativepriyāvat priyāvantī priyāvatī priyāvanti
Vocativepriyāvat priyāvantī priyāvatī priyāvanti
Accusativepriyāvat priyāvantī priyāvatī priyāvanti
Instrumentalpriyāvatā priyāvadbhyām priyāvadbhiḥ
Dativepriyāvate priyāvadbhyām priyāvadbhyaḥ
Ablativepriyāvataḥ priyāvadbhyām priyāvadbhyaḥ
Genitivepriyāvataḥ priyāvatoḥ priyāvatām
Locativepriyāvati priyāvatoḥ priyāvatsu

Adverb -priyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria