Declension table of ?priyāvat

Deva

MasculineSingularDualPlural
Nominativepriyāvān priyāvantau priyāvantaḥ
Vocativepriyāvan priyāvantau priyāvantaḥ
Accusativepriyāvantam priyāvantau priyāvataḥ
Instrumentalpriyāvatā priyāvadbhyām priyāvadbhiḥ
Dativepriyāvate priyāvadbhyām priyāvadbhyaḥ
Ablativepriyāvataḥ priyāvadbhyām priyāvadbhyaḥ
Genitivepriyāvataḥ priyāvatoḥ priyāvatām
Locativepriyāvati priyāvatoḥ priyāvatsu

Compound priyāvat -

Adverb -priyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria