Declension table of ?priyātman

Deva

NeuterSingularDualPlural
Nominativepriyātma priyātmanī priyātmāni
Vocativepriyātman priyātma priyātmanī priyātmāni
Accusativepriyātma priyātmanī priyātmāni
Instrumentalpriyātmanā priyātmabhyām priyātmabhiḥ
Dativepriyātmane priyātmabhyām priyātmabhyaḥ
Ablativepriyātmanaḥ priyātmabhyām priyātmabhyaḥ
Genitivepriyātmanaḥ priyātmanoḥ priyātmanām
Locativepriyātmani priyātmanoḥ priyātmasu

Compound priyātma -

Adverb -priyātma -priyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria