Declension table of ?priyātman

Deva

MasculineSingularDualPlural
Nominativepriyātmā priyātmānau priyātmānaḥ
Vocativepriyātman priyātmānau priyātmānaḥ
Accusativepriyātmānam priyātmānau priyātmanaḥ
Instrumentalpriyātmanā priyātmabhyām priyātmabhiḥ
Dativepriyātmane priyātmabhyām priyātmabhyaḥ
Ablativepriyātmanaḥ priyātmabhyām priyātmabhyaḥ
Genitivepriyātmanaḥ priyātmanoḥ priyātmanām
Locativepriyātmani priyātmanoḥ priyātmasu

Compound priyātma -

Adverb -priyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria