Declension table of ?priyātmaja

Deva

MasculineSingularDualPlural
Nominativepriyātmajaḥ priyātmajau priyātmajāḥ
Vocativepriyātmaja priyātmajau priyātmajāḥ
Accusativepriyātmajam priyātmajau priyātmajān
Instrumentalpriyātmajena priyātmajābhyām priyātmajaiḥ priyātmajebhiḥ
Dativepriyātmajāya priyātmajābhyām priyātmajebhyaḥ
Ablativepriyātmajāt priyātmajābhyām priyātmajebhyaḥ
Genitivepriyātmajasya priyātmajayoḥ priyātmajānām
Locativepriyātmaje priyātmajayoḥ priyātmajeṣu

Compound priyātmaja -

Adverb -priyātmajam -priyātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria