Declension table of ?priyātithi_ā

Deva

FeminineSingularDualPlural
Nominativepriyātithi_ā priyātithi_e priyātithi_āḥ
Vocativepriyātithi_e priyātithi_e priyātithi_āḥ
Accusativepriyātithi_ām priyātithi_e priyātithi_āḥ
Instrumentalpriyātithi_ayā priyātithi_ābhyām priyātithi_ābhiḥ
Dativepriyātithi_āyai priyātithi_ābhyām priyātithi_ābhyaḥ
Ablativepriyātithi_āyāḥ priyātithi_ābhyām priyātithi_ābhyaḥ
Genitivepriyātithi_āyāḥ priyātithi_ayoḥ priyātithi_ānām
Locativepriyātithi_āyām priyātithi_ayoḥ priyātithi_āsu

Adverb -priyātithi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria