Declension table of ?priyātithi

Deva

MasculineSingularDualPlural
Nominativepriyātithiḥ priyātithī priyātithayaḥ
Vocativepriyātithe priyātithī priyātithayaḥ
Accusativepriyātithim priyātithī priyātithīn
Instrumentalpriyātithinā priyātithibhyām priyātithibhiḥ
Dativepriyātithaye priyātithibhyām priyātithibhyaḥ
Ablativepriyātitheḥ priyātithibhyām priyātithibhyaḥ
Genitivepriyātitheḥ priyātithyoḥ priyātithīnām
Locativepriyātithau priyātithyoḥ priyātithiṣu

Compound priyātithi -

Adverb -priyātithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria