Declension table of ?priyāsūyamatī

Deva

FeminineSingularDualPlural
Nominativepriyāsūyamatī priyāsūyamatyau priyāsūyamatyaḥ
Vocativepriyāsūyamati priyāsūyamatyau priyāsūyamatyaḥ
Accusativepriyāsūyamatīm priyāsūyamatyau priyāsūyamatīḥ
Instrumentalpriyāsūyamatyā priyāsūyamatībhyām priyāsūyamatībhiḥ
Dativepriyāsūyamatyai priyāsūyamatībhyām priyāsūyamatībhyaḥ
Ablativepriyāsūyamatyāḥ priyāsūyamatībhyām priyāsūyamatībhyaḥ
Genitivepriyāsūyamatyāḥ priyāsūyamatyoḥ priyāsūyamatīnām
Locativepriyāsūyamatyām priyāsūyamatyoḥ priyāsūyamatīṣu

Compound priyāsūyamati - priyāsūyamatī -

Adverb -priyāsūyamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria