Declension table of ?priyāsu

Deva

MasculineSingularDualPlural
Nominativepriyāsuḥ priyāsū priyāsavaḥ
Vocativepriyāso priyāsū priyāsavaḥ
Accusativepriyāsum priyāsū priyāsūn
Instrumentalpriyāsunā priyāsubhyām priyāsubhiḥ
Dativepriyāsave priyāsubhyām priyāsubhyaḥ
Ablativepriyāsoḥ priyāsubhyām priyāsubhyaḥ
Genitivepriyāsoḥ priyāsvoḥ priyāsūnām
Locativepriyāsau priyāsvoḥ priyāsuṣu

Compound priyāsu -

Adverb -priyāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria