Declension table of ?priyānnatva

Deva

NeuterSingularDualPlural
Nominativepriyānnatvam priyānnatve priyānnatvāni
Vocativepriyānnatva priyānnatve priyānnatvāni
Accusativepriyānnatvam priyānnatve priyānnatvāni
Instrumentalpriyānnatvena priyānnatvābhyām priyānnatvaiḥ
Dativepriyānnatvāya priyānnatvābhyām priyānnatvebhyaḥ
Ablativepriyānnatvāt priyānnatvābhyām priyānnatvebhyaḥ
Genitivepriyānnatvasya priyānnatvayoḥ priyānnatvānām
Locativepriyānnatve priyānnatvayoḥ priyānnatveṣu

Compound priyānnatva -

Adverb -priyānnatvam -priyānnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria