Declension table of ?priyāmbu

Deva

NeuterSingularDualPlural
Nominativepriyāmbu priyāmbuṇī priyāmbūṇi
Vocativepriyāmbu priyāmbuṇī priyāmbūṇi
Accusativepriyāmbu priyāmbuṇī priyāmbūṇi
Instrumentalpriyāmbuṇā priyāmbubhyām priyāmbubhiḥ
Dativepriyāmbuṇe priyāmbubhyām priyāmbubhyaḥ
Ablativepriyāmbuṇaḥ priyāmbubhyām priyāmbubhyaḥ
Genitivepriyāmbuṇaḥ priyāmbuṇoḥ priyāmbūṇām
Locativepriyāmbuṇi priyāmbuṇoḥ priyāmbuṣu

Compound priyāmbu -

Adverb -priyāmbu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria