Declension table of ?priyāmbu

Deva

MasculineSingularDualPlural
Nominativepriyāmbuḥ priyāmbū priyāmbavaḥ
Vocativepriyāmbo priyāmbū priyāmbavaḥ
Accusativepriyāmbum priyāmbū priyāmbūn
Instrumentalpriyāmbuṇā priyāmbubhyām priyāmbubhiḥ
Dativepriyāmbave priyāmbubhyām priyāmbubhyaḥ
Ablativepriyāmboḥ priyāmbubhyām priyāmbubhyaḥ
Genitivepriyāmboḥ priyāmbvoḥ priyāmbūṇām
Locativepriyāmbau priyāmbvoḥ priyāmbuṣu

Compound priyāmbu -

Adverb -priyāmbu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria