Declension table of ?priyālāpa

Deva

MasculineSingularDualPlural
Nominativepriyālāpaḥ priyālāpau priyālāpāḥ
Vocativepriyālāpa priyālāpau priyālāpāḥ
Accusativepriyālāpam priyālāpau priyālāpān
Instrumentalpriyālāpena priyālāpābhyām priyālāpaiḥ priyālāpebhiḥ
Dativepriyālāpāya priyālāpābhyām priyālāpebhyaḥ
Ablativepriyālāpāt priyālāpābhyām priyālāpebhyaḥ
Genitivepriyālāpasya priyālāpayoḥ priyālāpānām
Locativepriyālāpe priyālāpayoḥ priyālāpeṣu

Compound priyālāpa -

Adverb -priyālāpam -priyālāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria