Declension table of ?priyāla

Deva

MasculineSingularDualPlural
Nominativepriyālaḥ priyālau priyālāḥ
Vocativepriyāla priyālau priyālāḥ
Accusativepriyālam priyālau priyālān
Instrumentalpriyālena priyālābhyām priyālaiḥ priyālebhiḥ
Dativepriyālāya priyālābhyām priyālebhyaḥ
Ablativepriyālāt priyālābhyām priyālebhyaḥ
Genitivepriyālasya priyālayoḥ priyālānām
Locativepriyāle priyālayoḥ priyāleṣu

Compound priyāla -

Adverb -priyālam -priyālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria