Declension table of ?priyākhyāyin

Deva

MasculineSingularDualPlural
Nominativepriyākhyāyī priyākhyāyiṇau priyākhyāyiṇaḥ
Vocativepriyākhyāyin priyākhyāyiṇau priyākhyāyiṇaḥ
Accusativepriyākhyāyiṇam priyākhyāyiṇau priyākhyāyiṇaḥ
Instrumentalpriyākhyāyiṇā priyākhyāyibhyām priyākhyāyibhiḥ
Dativepriyākhyāyiṇe priyākhyāyibhyām priyākhyāyibhyaḥ
Ablativepriyākhyāyiṇaḥ priyākhyāyibhyām priyākhyāyibhyaḥ
Genitivepriyākhyāyiṇaḥ priyākhyāyiṇoḥ priyākhyāyiṇām
Locativepriyākhyāyiṇi priyākhyāyiṇoḥ priyākhyāyiṣu

Compound priyākhyāyi -

Adverb -priyākhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria