Declension table of ?priyākhyānapuraḥsarā

Deva

FeminineSingularDualPlural
Nominativepriyākhyānapuraḥsarā priyākhyānapuraḥsare priyākhyānapuraḥsarāḥ
Vocativepriyākhyānapuraḥsare priyākhyānapuraḥsare priyākhyānapuraḥsarāḥ
Accusativepriyākhyānapuraḥsarām priyākhyānapuraḥsare priyākhyānapuraḥsarāḥ
Instrumentalpriyākhyānapuraḥsarayā priyākhyānapuraḥsarābhyām priyākhyānapuraḥsarābhiḥ
Dativepriyākhyānapuraḥsarāyai priyākhyānapuraḥsarābhyām priyākhyānapuraḥsarābhyaḥ
Ablativepriyākhyānapuraḥsarāyāḥ priyākhyānapuraḥsarābhyām priyākhyānapuraḥsarābhyaḥ
Genitivepriyākhyānapuraḥsarāyāḥ priyākhyānapuraḥsarayoḥ priyākhyānapuraḥsarāṇām
Locativepriyākhyānapuraḥsarāyām priyākhyānapuraḥsarayoḥ priyākhyānapuraḥsarāsu

Adverb -priyākhyānapuraḥsaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria