Declension table of ?priyākhyānapuraḥsara

Deva

NeuterSingularDualPlural
Nominativepriyākhyānapuraḥsaram priyākhyānapuraḥsare priyākhyānapuraḥsarāṇi
Vocativepriyākhyānapuraḥsara priyākhyānapuraḥsare priyākhyānapuraḥsarāṇi
Accusativepriyākhyānapuraḥsaram priyākhyānapuraḥsare priyākhyānapuraḥsarāṇi
Instrumentalpriyākhyānapuraḥsareṇa priyākhyānapuraḥsarābhyām priyākhyānapuraḥsaraiḥ
Dativepriyākhyānapuraḥsarāya priyākhyānapuraḥsarābhyām priyākhyānapuraḥsarebhyaḥ
Ablativepriyākhyānapuraḥsarāt priyākhyānapuraḥsarābhyām priyākhyānapuraḥsarebhyaḥ
Genitivepriyākhyānapuraḥsarasya priyākhyānapuraḥsarayoḥ priyākhyānapuraḥsarāṇām
Locativepriyākhyānapuraḥsare priyākhyānapuraḥsarayoḥ priyākhyānapuraḥsareṣu

Compound priyākhyānapuraḥsara -

Adverb -priyākhyānapuraḥsaram -priyākhyānapuraḥsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria