Declension table of ?priyākhyānapuraḥsara

Deva

MasculineSingularDualPlural
Nominativepriyākhyānapuraḥsaraḥ priyākhyānapuraḥsarau priyākhyānapuraḥsarāḥ
Vocativepriyākhyānapuraḥsara priyākhyānapuraḥsarau priyākhyānapuraḥsarāḥ
Accusativepriyākhyānapuraḥsaram priyākhyānapuraḥsarau priyākhyānapuraḥsarān
Instrumentalpriyākhyānapuraḥsareṇa priyākhyānapuraḥsarābhyām priyākhyānapuraḥsaraiḥ priyākhyānapuraḥsarebhiḥ
Dativepriyākhyānapuraḥsarāya priyākhyānapuraḥsarābhyām priyākhyānapuraḥsarebhyaḥ
Ablativepriyākhyānapuraḥsarāt priyākhyānapuraḥsarābhyām priyākhyānapuraḥsarebhyaḥ
Genitivepriyākhyānapuraḥsarasya priyākhyānapuraḥsarayoḥ priyākhyānapuraḥsarāṇām
Locativepriyākhyānapuraḥsare priyākhyānapuraḥsarayoḥ priyākhyānapuraḥsareṣu

Compound priyākhyānapuraḥsara -

Adverb -priyākhyānapuraḥsaram -priyākhyānapuraḥsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria