Declension table of ?priyākhyānadāna

Deva

NeuterSingularDualPlural
Nominativepriyākhyānadānam priyākhyānadāne priyākhyānadānāni
Vocativepriyākhyānadāna priyākhyānadāne priyākhyānadānāni
Accusativepriyākhyānadānam priyākhyānadāne priyākhyānadānāni
Instrumentalpriyākhyānadānena priyākhyānadānābhyām priyākhyānadānaiḥ
Dativepriyākhyānadānāya priyākhyānadānābhyām priyākhyānadānebhyaḥ
Ablativepriyākhyānadānāt priyākhyānadānābhyām priyākhyānadānebhyaḥ
Genitivepriyākhyānadānasya priyākhyānadānayoḥ priyākhyānadānānām
Locativepriyākhyānadāne priyākhyānadānayoḥ priyākhyānadāneṣu

Compound priyākhyānadāna -

Adverb -priyākhyānadānam -priyākhyānadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria