Declension table of ?priyākhyāna

Deva

NeuterSingularDualPlural
Nominativepriyākhyānam priyākhyāne priyākhyānāni
Vocativepriyākhyāna priyākhyāne priyākhyānāni
Accusativepriyākhyānam priyākhyāne priyākhyānāni
Instrumentalpriyākhyānena priyākhyānābhyām priyākhyānaiḥ
Dativepriyākhyānāya priyākhyānābhyām priyākhyānebhyaḥ
Ablativepriyākhyānāt priyākhyānābhyām priyākhyānebhyaḥ
Genitivepriyākhyānasya priyākhyānayoḥ priyākhyānānām
Locativepriyākhyāne priyākhyānayoḥ priyākhyāneṣu

Compound priyākhyāna -

Adverb -priyākhyānam -priyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria