Declension table of ?priyākhya

Deva

NeuterSingularDualPlural
Nominativepriyākhyam priyākhye priyākhyāṇi
Vocativepriyākhya priyākhye priyākhyāṇi
Accusativepriyākhyam priyākhye priyākhyāṇi
Instrumentalpriyākhyeṇa priyākhyābhyām priyākhyaiḥ
Dativepriyākhyāya priyākhyābhyām priyākhyebhyaḥ
Ablativepriyākhyāt priyākhyābhyām priyākhyebhyaḥ
Genitivepriyākhyasya priyākhyayoḥ priyākhyāṇām
Locativepriyākhye priyākhyayoḥ priyākhyeṣu

Compound priyākhya -

Adverb -priyākhyam -priyākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria