Declension table of ?priyāka

Deva

MasculineSingularDualPlural
Nominativepriyākaḥ priyākau priyākāḥ
Vocativepriyāka priyākau priyākāḥ
Accusativepriyākam priyākau priyākān
Instrumentalpriyākeṇa priyākābhyām priyākaiḥ priyākebhiḥ
Dativepriyākāya priyākābhyām priyākebhyaḥ
Ablativepriyākāt priyākābhyām priyākebhyaḥ
Genitivepriyākasya priyākayoḥ priyākāṇām
Locativepriyāke priyākayoḥ priyākeṣu

Compound priyāka -

Adverb -priyākam -priyākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria