Declension table of ?priyājana

Deva

MasculineSingularDualPlural
Nominativepriyājanaḥ priyājanau priyājanāḥ
Vocativepriyājana priyājanau priyājanāḥ
Accusativepriyājanam priyājanau priyājanān
Instrumentalpriyājanena priyājanābhyām priyājanaiḥ priyājanebhiḥ
Dativepriyājanāya priyājanābhyām priyājanebhyaḥ
Ablativepriyājanāt priyājanābhyām priyājanebhyaḥ
Genitivepriyājanasya priyājanayoḥ priyājanānām
Locativepriyājane priyājanayoḥ priyājaneṣu

Compound priyājana -

Adverb -priyājanam -priyājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria