Declension table of ?priyādhāna

Deva

NeuterSingularDualPlural
Nominativepriyādhānam priyādhāne priyādhānāni
Vocativepriyādhāna priyādhāne priyādhānāni
Accusativepriyādhānam priyādhāne priyādhānāni
Instrumentalpriyādhānena priyādhānābhyām priyādhānaiḥ
Dativepriyādhānāya priyādhānābhyām priyādhānebhyaḥ
Ablativepriyādhānāt priyādhānābhyām priyādhānebhyaḥ
Genitivepriyādhānasya priyādhānayoḥ priyādhānānām
Locativepriyādhāne priyādhānayoḥ priyādhāneṣu

Compound priyādhāna -

Adverb -priyādhānam -priyādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria